Declension table of ?kalyāṇābhijana

Deva

NeuterSingularDualPlural
Nominativekalyāṇābhijanam kalyāṇābhijane kalyāṇābhijanāni
Vocativekalyāṇābhijana kalyāṇābhijane kalyāṇābhijanāni
Accusativekalyāṇābhijanam kalyāṇābhijane kalyāṇābhijanāni
Instrumentalkalyāṇābhijanena kalyāṇābhijanābhyām kalyāṇābhijanaiḥ
Dativekalyāṇābhijanāya kalyāṇābhijanābhyām kalyāṇābhijanebhyaḥ
Ablativekalyāṇābhijanāt kalyāṇābhijanābhyām kalyāṇābhijanebhyaḥ
Genitivekalyāṇābhijanasya kalyāṇābhijanayoḥ kalyāṇābhijanānām
Locativekalyāṇābhijane kalyāṇābhijanayoḥ kalyāṇābhijaneṣu

Compound kalyāṇābhijana -

Adverb -kalyāṇābhijanam -kalyāṇābhijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria