Declension table of ?kaluṣātman

Deva

MasculineSingularDualPlural
Nominativekaluṣātmā kaluṣātmānau kaluṣātmānaḥ
Vocativekaluṣātman kaluṣātmānau kaluṣātmānaḥ
Accusativekaluṣātmānam kaluṣātmānau kaluṣātmanaḥ
Instrumentalkaluṣātmanā kaluṣātmabhyām kaluṣātmabhiḥ
Dativekaluṣātmane kaluṣātmabhyām kaluṣātmabhyaḥ
Ablativekaluṣātmanaḥ kaluṣātmabhyām kaluṣātmabhyaḥ
Genitivekaluṣātmanaḥ kaluṣātmanoḥ kaluṣātmanām
Locativekaluṣātmani kaluṣātmanoḥ kaluṣātmasu

Compound kaluṣātma -

Adverb -kaluṣātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria