Declension table of ?kalpuṣa

Deva

NeuterSingularDualPlural
Nominativekalpuṣam kalpuṣe kalpuṣāṇi
Vocativekalpuṣa kalpuṣe kalpuṣāṇi
Accusativekalpuṣam kalpuṣe kalpuṣāṇi
Instrumentalkalpuṣeṇa kalpuṣābhyām kalpuṣaiḥ
Dativekalpuṣāya kalpuṣābhyām kalpuṣebhyaḥ
Ablativekalpuṣāt kalpuṣābhyām kalpuṣebhyaḥ
Genitivekalpuṣasya kalpuṣayoḥ kalpuṣāṇām
Locativekalpuṣe kalpuṣayoḥ kalpuṣeṣu

Compound kalpuṣa -

Adverb -kalpuṣam -kalpuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria