Declension table of ?kalpavivaraṇa

Deva

NeuterSingularDualPlural
Nominativekalpavivaraṇam kalpavivaraṇe kalpavivaraṇāni
Vocativekalpavivaraṇa kalpavivaraṇe kalpavivaraṇāni
Accusativekalpavivaraṇam kalpavivaraṇe kalpavivaraṇāni
Instrumentalkalpavivaraṇena kalpavivaraṇābhyām kalpavivaraṇaiḥ
Dativekalpavivaraṇāya kalpavivaraṇābhyām kalpavivaraṇebhyaḥ
Ablativekalpavivaraṇāt kalpavivaraṇābhyām kalpavivaraṇebhyaḥ
Genitivekalpavivaraṇasya kalpavivaraṇayoḥ kalpavivaraṇānām
Locativekalpavivaraṇe kalpavivaraṇayoḥ kalpavivaraṇeṣu

Compound kalpavivaraṇa -

Adverb -kalpavivaraṇam -kalpavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria