Declension table of ?kalpāntasthāyinī

Deva

FeminineSingularDualPlural
Nominativekalpāntasthāyinī kalpāntasthāyinyau kalpāntasthāyinyaḥ
Vocativekalpāntasthāyini kalpāntasthāyinyau kalpāntasthāyinyaḥ
Accusativekalpāntasthāyinīm kalpāntasthāyinyau kalpāntasthāyinīḥ
Instrumentalkalpāntasthāyinyā kalpāntasthāyinībhyām kalpāntasthāyinībhiḥ
Dativekalpāntasthāyinyai kalpāntasthāyinībhyām kalpāntasthāyinībhyaḥ
Ablativekalpāntasthāyinyāḥ kalpāntasthāyinībhyām kalpāntasthāyinībhyaḥ
Genitivekalpāntasthāyinyāḥ kalpāntasthāyinyoḥ kalpāntasthāyinīnām
Locativekalpāntasthāyinyām kalpāntasthāyinyoḥ kalpāntasthāyinīṣu

Compound kalpāntasthāyini - kalpāntasthāyinī -

Adverb -kalpāntasthāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria