Declension table of ?kalpāntasthāyin

Deva

NeuterSingularDualPlural
Nominativekalpāntasthāyi kalpāntasthāyinī kalpāntasthāyīni
Vocativekalpāntasthāyin kalpāntasthāyi kalpāntasthāyinī kalpāntasthāyīni
Accusativekalpāntasthāyi kalpāntasthāyinī kalpāntasthāyīni
Instrumentalkalpāntasthāyinā kalpāntasthāyibhyām kalpāntasthāyibhiḥ
Dativekalpāntasthāyine kalpāntasthāyibhyām kalpāntasthāyibhyaḥ
Ablativekalpāntasthāyinaḥ kalpāntasthāyibhyām kalpāntasthāyibhyaḥ
Genitivekalpāntasthāyinaḥ kalpāntasthāyinoḥ kalpāntasthāyinām
Locativekalpāntasthāyini kalpāntasthāyinoḥ kalpāntasthāyiṣu

Compound kalpāntasthāyi -

Adverb -kalpāntasthāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria