Declension table of ?kalpāntara

Deva

NeuterSingularDualPlural
Nominativekalpāntaram kalpāntare kalpāntarāṇi
Vocativekalpāntara kalpāntare kalpāntarāṇi
Accusativekalpāntaram kalpāntare kalpāntarāṇi
Instrumentalkalpāntareṇa kalpāntarābhyām kalpāntaraiḥ
Dativekalpāntarāya kalpāntarābhyām kalpāntarebhyaḥ
Ablativekalpāntarāt kalpāntarābhyām kalpāntarebhyaḥ
Genitivekalpāntarasya kalpāntarayoḥ kalpāntarāṇām
Locativekalpāntare kalpāntarayoḥ kalpāntareṣu

Compound kalpāntara -

Adverb -kalpāntaram -kalpāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria