Declension table of ?kalisantaraṇa

Deva

NeuterSingularDualPlural
Nominativekalisantaraṇam kalisantaraṇe kalisantaraṇāni
Vocativekalisantaraṇa kalisantaraṇe kalisantaraṇāni
Accusativekalisantaraṇam kalisantaraṇe kalisantaraṇāni
Instrumentalkalisantaraṇena kalisantaraṇābhyām kalisantaraṇaiḥ
Dativekalisantaraṇāya kalisantaraṇābhyām kalisantaraṇebhyaḥ
Ablativekalisantaraṇāt kalisantaraṇābhyām kalisantaraṇebhyaḥ
Genitivekalisantaraṇasya kalisantaraṇayoḥ kalisantaraṇānām
Locativekalisantaraṇe kalisantaraṇayoḥ kalisantaraṇeṣu

Compound kalisantaraṇa -

Adverb -kalisantaraṇam -kalisantaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria