Declension table of ?kaliṅgakā

Deva

FeminineSingularDualPlural
Nominativekaliṅgakā kaliṅgake kaliṅgakāḥ
Vocativekaliṅgake kaliṅgake kaliṅgakāḥ
Accusativekaliṅgakām kaliṅgake kaliṅgakāḥ
Instrumentalkaliṅgakayā kaliṅgakābhyām kaliṅgakābhiḥ
Dativekaliṅgakāyai kaliṅgakābhyām kaliṅgakābhyaḥ
Ablativekaliṅgakāyāḥ kaliṅgakābhyām kaliṅgakābhyaḥ
Genitivekaliṅgakāyāḥ kaliṅgakayoḥ kaliṅgakānām
Locativekaliṅgakāyām kaliṅgakayoḥ kaliṅgakāsu

Adverb -kaliṅgakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria