Declension table of ?kalaśajanman

Deva

MasculineSingularDualPlural
Nominativekalaśajanmā kalaśajanmānau kalaśajanmānaḥ
Vocativekalaśajanman kalaśajanmānau kalaśajanmānaḥ
Accusativekalaśajanmānam kalaśajanmānau kalaśajanmanaḥ
Instrumentalkalaśajanmanā kalaśajanmabhyām kalaśajanmabhiḥ
Dativekalaśajanmane kalaśajanmabhyām kalaśajanmabhyaḥ
Ablativekalaśajanmanaḥ kalaśajanmabhyām kalaśajanmabhyaḥ
Genitivekalaśajanmanaḥ kalaśajanmanoḥ kalaśajanmanām
Locativekalaśajanmani kalaśajanmanoḥ kalaśajanmasu

Compound kalaśajanma -

Adverb -kalaśajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria