Declension table of ?kalakaṇṭhikā

Deva

FeminineSingularDualPlural
Nominativekalakaṇṭhikā kalakaṇṭhike kalakaṇṭhikāḥ
Vocativekalakaṇṭhike kalakaṇṭhike kalakaṇṭhikāḥ
Accusativekalakaṇṭhikām kalakaṇṭhike kalakaṇṭhikāḥ
Instrumentalkalakaṇṭhikayā kalakaṇṭhikābhyām kalakaṇṭhikābhiḥ
Dativekalakaṇṭhikāyai kalakaṇṭhikābhyām kalakaṇṭhikābhyaḥ
Ablativekalakaṇṭhikāyāḥ kalakaṇṭhikābhyām kalakaṇṭhikābhyaḥ
Genitivekalakaṇṭhikāyāḥ kalakaṇṭhikayoḥ kalakaṇṭhikānām
Locativekalakaṇṭhikāyām kalakaṇṭhikayoḥ kalakaṇṭhikāsu

Adverb -kalakaṇṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria