Declension table of ?kalakaṇṭha

Deva

MasculineSingularDualPlural
Nominativekalakaṇṭhaḥ kalakaṇṭhau kalakaṇṭhāḥ
Vocativekalakaṇṭha kalakaṇṭhau kalakaṇṭhāḥ
Accusativekalakaṇṭham kalakaṇṭhau kalakaṇṭhān
Instrumentalkalakaṇṭhena kalakaṇṭhābhyām kalakaṇṭhaiḥ kalakaṇṭhebhiḥ
Dativekalakaṇṭhāya kalakaṇṭhābhyām kalakaṇṭhebhyaḥ
Ablativekalakaṇṭhāt kalakaṇṭhābhyām kalakaṇṭhebhyaḥ
Genitivekalakaṇṭhasya kalakaṇṭhayoḥ kalakaṇṭhānām
Locativekalakaṇṭhe kalakaṇṭhayoḥ kalakaṇṭheṣu

Compound kalakaṇṭha -

Adverb -kalakaṇṭham -kalakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria