Declension table of ?kalahāntaritā

Deva

FeminineSingularDualPlural
Nominativekalahāntaritā kalahāntarite kalahāntaritāḥ
Vocativekalahāntarite kalahāntarite kalahāntaritāḥ
Accusativekalahāntaritām kalahāntarite kalahāntaritāḥ
Instrumentalkalahāntaritayā kalahāntaritābhyām kalahāntaritābhiḥ
Dativekalahāntaritāyai kalahāntaritābhyām kalahāntaritābhyaḥ
Ablativekalahāntaritāyāḥ kalahāntaritābhyām kalahāntaritābhyaḥ
Genitivekalahāntaritāyāḥ kalahāntaritayoḥ kalahāntaritānām
Locativekalahāntaritāyām kalahāntaritayoḥ kalahāntaritāsu

Adverb -kalahāntaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria