Declension table of ?kalabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativekalabhāṣiṇī kalabhāṣiṇyau kalabhāṣiṇyaḥ
Vocativekalabhāṣiṇi kalabhāṣiṇyau kalabhāṣiṇyaḥ
Accusativekalabhāṣiṇīm kalabhāṣiṇyau kalabhāṣiṇīḥ
Instrumentalkalabhāṣiṇyā kalabhāṣiṇībhyām kalabhāṣiṇībhiḥ
Dativekalabhāṣiṇyai kalabhāṣiṇībhyām kalabhāṣiṇībhyaḥ
Ablativekalabhāṣiṇyāḥ kalabhāṣiṇībhyām kalabhāṣiṇībhyaḥ
Genitivekalabhāṣiṇyāḥ kalabhāṣiṇyoḥ kalabhāṣiṇīnām
Locativekalabhāṣiṇyām kalabhāṣiṇyoḥ kalabhāṣiṇīṣu

Compound kalabhāṣiṇi - kalabhāṣiṇī -

Adverb -kalabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria