Declension table of ?kalāśuri

Deva

MasculineSingularDualPlural
Nominativekalāśuriḥ kalāśurī kalāśurayaḥ
Vocativekalāśure kalāśurī kalāśurayaḥ
Accusativekalāśurim kalāśurī kalāśurīn
Instrumentalkalāśuriṇā kalāśuribhyām kalāśuribhiḥ
Dativekalāśuraye kalāśuribhyām kalāśuribhyaḥ
Ablativekalāśureḥ kalāśuribhyām kalāśuribhyaḥ
Genitivekalāśureḥ kalāśuryoḥ kalāśurīṇām
Locativekalāśurau kalāśuryoḥ kalāśuriṣu

Compound kalāśuri -

Adverb -kalāśuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria