Declension table of ?kalāvid

Deva

NeuterSingularDualPlural
Nominativekalāvit kalāvidī kalāvindi
Vocativekalāvit kalāvidī kalāvindi
Accusativekalāvit kalāvidī kalāvindi
Instrumentalkalāvidā kalāvidbhyām kalāvidbhiḥ
Dativekalāvide kalāvidbhyām kalāvidbhyaḥ
Ablativekalāvidaḥ kalāvidbhyām kalāvidbhyaḥ
Genitivekalāvidaḥ kalāvidoḥ kalāvidām
Locativekalāvidi kalāvidoḥ kalāvitsu

Compound kalāvit -

Adverb -kalāvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria