Declension table of ?kalāpavarman

Deva

MasculineSingularDualPlural
Nominativekalāpavarmā kalāpavarmāṇau kalāpavarmāṇaḥ
Vocativekalāpavarman kalāpavarmāṇau kalāpavarmāṇaḥ
Accusativekalāpavarmāṇam kalāpavarmāṇau kalāpavarmaṇaḥ
Instrumentalkalāpavarmaṇā kalāpavarmabhyām kalāpavarmabhiḥ
Dativekalāpavarmaṇe kalāpavarmabhyām kalāpavarmabhyaḥ
Ablativekalāpavarmaṇaḥ kalāpavarmabhyām kalāpavarmabhyaḥ
Genitivekalāpavarmaṇaḥ kalāpavarmaṇoḥ kalāpavarmaṇām
Locativekalāpavarmaṇi kalāpavarmaṇoḥ kalāpavarmasu

Compound kalāpavarma -

Adverb -kalāpavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria