Declension table of ?kalāntara

Deva

NeuterSingularDualPlural
Nominativekalāntaram kalāntare kalāntarāṇi
Vocativekalāntara kalāntare kalāntarāṇi
Accusativekalāntaram kalāntare kalāntarāṇi
Instrumentalkalāntareṇa kalāntarābhyām kalāntaraiḥ
Dativekalāntarāya kalāntarābhyām kalāntarebhyaḥ
Ablativekalāntarāt kalāntarābhyām kalāntarebhyaḥ
Genitivekalāntarasya kalāntarayoḥ kalāntarāṇām
Locativekalāntare kalāntarayoḥ kalāntareṣu

Compound kalāntara -

Adverb -kalāntaram -kalāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria