Declension table of ?kalānātha

Deva

MasculineSingularDualPlural
Nominativekalānāthaḥ kalānāthau kalānāthāḥ
Vocativekalānātha kalānāthau kalānāthāḥ
Accusativekalānātham kalānāthau kalānāthān
Instrumentalkalānāthena kalānāthābhyām kalānāthaiḥ kalānāthebhiḥ
Dativekalānāthāya kalānāthābhyām kalānāthebhyaḥ
Ablativekalānāthāt kalānāthābhyām kalānāthebhyaḥ
Genitivekalānāthasya kalānāthayoḥ kalānāthānām
Locativekalānāthe kalānāthayoḥ kalānātheṣu

Compound kalānātha -

Adverb -kalānātham -kalānāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria