Declension table of ?kalājña

Deva

NeuterSingularDualPlural
Nominativekalājñam kalājñe kalājñāni
Vocativekalājña kalājñe kalājñāni
Accusativekalājñam kalājñe kalājñāni
Instrumentalkalājñena kalājñābhyām kalājñaiḥ
Dativekalājñāya kalājñābhyām kalājñebhyaḥ
Ablativekalājñāt kalājñābhyām kalājñebhyaḥ
Genitivekalājñasya kalājñayoḥ kalājñānām
Locativekalājñe kalājñayoḥ kalājñeṣu

Compound kalājña -

Adverb -kalājñam -kalājñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria