Declension table of ?kalājña

Deva

MasculineSingularDualPlural
Nominativekalājñaḥ kalājñau kalājñāḥ
Vocativekalājña kalājñau kalājñāḥ
Accusativekalājñam kalājñau kalājñān
Instrumentalkalājñena kalājñābhyām kalājñaiḥ kalājñebhiḥ
Dativekalājñāya kalājñābhyām kalājñebhyaḥ
Ablativekalājñāt kalājñābhyām kalājñebhyaḥ
Genitivekalājñasya kalājñayoḥ kalājñānām
Locativekalājñe kalājñayoḥ kalājñeṣu

Compound kalājña -

Adverb -kalājñam -kalājñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria