Declension table of ?kalādhara

Deva

NeuterSingularDualPlural
Nominativekalādharam kalādhare kalādharāṇi
Vocativekalādhara kalādhare kalādharāṇi
Accusativekalādharam kalādhare kalādharāṇi
Instrumentalkalādhareṇa kalādharābhyām kalādharaiḥ
Dativekalādharāya kalādharābhyām kalādharebhyaḥ
Ablativekalādharāt kalādharābhyām kalādharebhyaḥ
Genitivekalādharasya kalādharayoḥ kalādharāṇām
Locativekalādhare kalādharayoḥ kalādhareṣu

Compound kalādhara -

Adverb -kalādharam -kalādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria