Declension table of ?kakuppradāha

Deva

MasculineSingularDualPlural
Nominativekakuppradāhaḥ kakuppradāhau kakuppradāhāḥ
Vocativekakuppradāha kakuppradāhau kakuppradāhāḥ
Accusativekakuppradāham kakuppradāhau kakuppradāhān
Instrumentalkakuppradāhena kakuppradāhābhyām kakuppradāhaiḥ kakuppradāhebhiḥ
Dativekakuppradāhāya kakuppradāhābhyām kakuppradāhebhyaḥ
Ablativekakuppradāhāt kakuppradāhābhyām kakuppradāhebhyaḥ
Genitivekakuppradāhasya kakuppradāhayoḥ kakuppradāhānām
Locativekakuppradāhe kakuppradāhayoḥ kakuppradāheṣu

Compound kakuppradāha -

Adverb -kakuppradāham -kakuppradāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria