Declension table of ?kakummatī

Deva

FeminineSingularDualPlural
Nominativekakummatī kakummatyau kakummatyaḥ
Vocativekakummati kakummatyau kakummatyaḥ
Accusativekakummatīm kakummatyau kakummatīḥ
Instrumentalkakummatyā kakummatībhyām kakummatībhiḥ
Dativekakummatyai kakummatībhyām kakummatībhyaḥ
Ablativekakummatyāḥ kakummatībhyām kakummatībhyaḥ
Genitivekakummatyāḥ kakummatyoḥ kakummatīnām
Locativekakummatyām kakummatyoḥ kakummatīṣu

Compound kakummati - kakummatī -

Adverb -kakummati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria