Declension table of ?kakudman

Deva

NeuterSingularDualPlural
Nominativekakudma kakudmanī kakudmāni
Vocativekakudman kakudma kakudmanī kakudmāni
Accusativekakudma kakudmanī kakudmāni
Instrumentalkakudmanā kakudmabhyām kakudmabhiḥ
Dativekakudmane kakudmabhyām kakudmabhyaḥ
Ablativekakudmanaḥ kakudmabhyām kakudmabhyaḥ
Genitivekakudmanaḥ kakudmanoḥ kakudmanām
Locativekakudmani kakudmanoḥ kakudmasu

Compound kakudma -

Adverb -kakudma -kakudmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria