Declension table of ?kakṣyāstotra

Deva

NeuterSingularDualPlural
Nominativekakṣyāstotram kakṣyāstotre kakṣyāstotrāṇi
Vocativekakṣyāstotra kakṣyāstotre kakṣyāstotrāṇi
Accusativekakṣyāstotram kakṣyāstotre kakṣyāstotrāṇi
Instrumentalkakṣyāstotreṇa kakṣyāstotrābhyām kakṣyāstotraiḥ
Dativekakṣyāstotrāya kakṣyāstotrābhyām kakṣyāstotrebhyaḥ
Ablativekakṣyāstotrāt kakṣyāstotrābhyām kakṣyāstotrebhyaḥ
Genitivekakṣyāstotrasya kakṣyāstotrayoḥ kakṣyāstotrāṇām
Locativekakṣyāstotre kakṣyāstotrayoḥ kakṣyāstotreṣu

Compound kakṣyāstotra -

Adverb -kakṣyāstotram -kakṣyāstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria