Declension table of ?kakṣīkaraṇa

Deva

NeuterSingularDualPlural
Nominativekakṣīkaraṇam kakṣīkaraṇe kakṣīkaraṇāni
Vocativekakṣīkaraṇa kakṣīkaraṇe kakṣīkaraṇāni
Accusativekakṣīkaraṇam kakṣīkaraṇe kakṣīkaraṇāni
Instrumentalkakṣīkaraṇena kakṣīkaraṇābhyām kakṣīkaraṇaiḥ
Dativekakṣīkaraṇāya kakṣīkaraṇābhyām kakṣīkaraṇebhyaḥ
Ablativekakṣīkaraṇāt kakṣīkaraṇābhyām kakṣīkaraṇebhyaḥ
Genitivekakṣīkaraṇasya kakṣīkaraṇayoḥ kakṣīkaraṇānām
Locativekakṣīkaraṇe kakṣīkaraṇayoḥ kakṣīkaraṇeṣu

Compound kakṣīkaraṇa -

Adverb -kakṣīkaraṇam -kakṣīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria