Declension table of ?kakṣīkṛta

Deva

NeuterSingularDualPlural
Nominativekakṣīkṛtam kakṣīkṛte kakṣīkṛtāni
Vocativekakṣīkṛta kakṣīkṛte kakṣīkṛtāni
Accusativekakṣīkṛtam kakṣīkṛte kakṣīkṛtāni
Instrumentalkakṣīkṛtena kakṣīkṛtābhyām kakṣīkṛtaiḥ
Dativekakṣīkṛtāya kakṣīkṛtābhyām kakṣīkṛtebhyaḥ
Ablativekakṣīkṛtāt kakṣīkṛtābhyām kakṣīkṛtebhyaḥ
Genitivekakṣīkṛtasya kakṣīkṛtayoḥ kakṣīkṛtānām
Locativekakṣīkṛte kakṣīkṛtayoḥ kakṣīkṛteṣu

Compound kakṣīkṛta -

Adverb -kakṣīkṛtam -kakṣīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria