Declension table of ?kakṣapuṭa

Deva

MasculineSingularDualPlural
Nominativekakṣapuṭaḥ kakṣapuṭau kakṣapuṭāḥ
Vocativekakṣapuṭa kakṣapuṭau kakṣapuṭāḥ
Accusativekakṣapuṭam kakṣapuṭau kakṣapuṭān
Instrumentalkakṣapuṭena kakṣapuṭābhyām kakṣapuṭaiḥ kakṣapuṭebhiḥ
Dativekakṣapuṭāya kakṣapuṭābhyām kakṣapuṭebhyaḥ
Ablativekakṣapuṭāt kakṣapuṭābhyām kakṣapuṭebhyaḥ
Genitivekakṣapuṭasya kakṣapuṭayoḥ kakṣapuṭānām
Locativekakṣapuṭe kakṣapuṭayoḥ kakṣapuṭeṣu

Compound kakṣapuṭa -

Adverb -kakṣapuṭam -kakṣapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria