Declension table of ?kaiśava

Deva

NeuterSingularDualPlural
Nominativekaiśavam kaiśave kaiśavāni
Vocativekaiśava kaiśave kaiśavāni
Accusativekaiśavam kaiśave kaiśavāni
Instrumentalkaiśavena kaiśavābhyām kaiśavaiḥ
Dativekaiśavāya kaiśavābhyām kaiśavebhyaḥ
Ablativekaiśavāt kaiśavābhyām kaiśavebhyaḥ
Genitivekaiśavasya kaiśavayoḥ kaiśavānām
Locativekaiśave kaiśavayoḥ kaiśaveṣu

Compound kaiśava -

Adverb -kaiśavam -kaiśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria