Declension table of ?kaiśava

Deva

MasculineSingularDualPlural
Nominativekaiśavaḥ kaiśavau kaiśavāḥ
Vocativekaiśava kaiśavau kaiśavāḥ
Accusativekaiśavam kaiśavau kaiśavān
Instrumentalkaiśavena kaiśavābhyām kaiśavaiḥ kaiśavebhiḥ
Dativekaiśavāya kaiśavābhyām kaiśavebhyaḥ
Ablativekaiśavāt kaiśavābhyām kaiśavebhyaḥ
Genitivekaiśavasya kaiśavayoḥ kaiśavānām
Locativekaiśave kaiśavayoḥ kaiśaveṣu

Compound kaiśava -

Adverb -kaiśavam -kaiśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria