Declension table of ?kaivalyopaniṣad

Deva

FeminineSingularDualPlural
Nominativekaivalyopaniṣat kaivalyopaniṣadau kaivalyopaniṣadaḥ
Vocativekaivalyopaniṣat kaivalyopaniṣadau kaivalyopaniṣadaḥ
Accusativekaivalyopaniṣadam kaivalyopaniṣadau kaivalyopaniṣadaḥ
Instrumentalkaivalyopaniṣadā kaivalyopaniṣadbhyām kaivalyopaniṣadbhiḥ
Dativekaivalyopaniṣade kaivalyopaniṣadbhyām kaivalyopaniṣadbhyaḥ
Ablativekaivalyopaniṣadaḥ kaivalyopaniṣadbhyām kaivalyopaniṣadbhyaḥ
Genitivekaivalyopaniṣadaḥ kaivalyopaniṣadoḥ kaivalyopaniṣadām
Locativekaivalyopaniṣadi kaivalyopaniṣadoḥ kaivalyopaniṣatsu

Compound kaivalyopaniṣat -

Adverb -kaivalyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria