Declension table of ?kaitavya

Deva

MasculineSingularDualPlural
Nominativekaitavyaḥ kaitavyau kaitavyāḥ
Vocativekaitavya kaitavyau kaitavyāḥ
Accusativekaitavyam kaitavyau kaitavyān
Instrumentalkaitavyena kaitavyābhyām kaitavyaiḥ kaitavyebhiḥ
Dativekaitavyāya kaitavyābhyām kaitavyebhyaḥ
Ablativekaitavyāt kaitavyābhyām kaitavyebhyaḥ
Genitivekaitavyasya kaitavyayoḥ kaitavyānām
Locativekaitavye kaitavyayoḥ kaitavyeṣu

Compound kaitavya -

Adverb -kaitavyam -kaitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria