Declension table of ?kaitavavāda

Deva

MasculineSingularDualPlural
Nominativekaitavavādaḥ kaitavavādau kaitavavādāḥ
Vocativekaitavavāda kaitavavādau kaitavavādāḥ
Accusativekaitavavādam kaitavavādau kaitavavādān
Instrumentalkaitavavādena kaitavavādābhyām kaitavavādaiḥ kaitavavādebhiḥ
Dativekaitavavādāya kaitavavādābhyām kaitavavādebhyaḥ
Ablativekaitavavādāt kaitavavādābhyām kaitavavādebhyaḥ
Genitivekaitavavādasya kaitavavādayoḥ kaitavavādānām
Locativekaitavavāde kaitavavādayoḥ kaitavavādeṣu

Compound kaitavavāda -

Adverb -kaitavavādam -kaitavavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria