Declension table of ?kaitavaprayoga

Deva

MasculineSingularDualPlural
Nominativekaitavaprayogaḥ kaitavaprayogau kaitavaprayogāḥ
Vocativekaitavaprayoga kaitavaprayogau kaitavaprayogāḥ
Accusativekaitavaprayogam kaitavaprayogau kaitavaprayogān
Instrumentalkaitavaprayogeṇa kaitavaprayogābhyām kaitavaprayogaiḥ kaitavaprayogebhiḥ
Dativekaitavaprayogāya kaitavaprayogābhyām kaitavaprayogebhyaḥ
Ablativekaitavaprayogāt kaitavaprayogābhyām kaitavaprayogebhyaḥ
Genitivekaitavaprayogasya kaitavaprayogayoḥ kaitavaprayogāṇām
Locativekaitavaprayoge kaitavaprayogayoḥ kaitavaprayogeṣu

Compound kaitavaprayoga -

Adverb -kaitavaprayogam -kaitavaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria