Declension table of ?kaitavāyani

Deva

MasculineSingularDualPlural
Nominativekaitavāyaniḥ kaitavāyanī kaitavāyanayaḥ
Vocativekaitavāyane kaitavāyanī kaitavāyanayaḥ
Accusativekaitavāyanim kaitavāyanī kaitavāyanīn
Instrumentalkaitavāyaninā kaitavāyanibhyām kaitavāyanibhiḥ
Dativekaitavāyanaye kaitavāyanibhyām kaitavāyanibhyaḥ
Ablativekaitavāyaneḥ kaitavāyanibhyām kaitavāyanibhyaḥ
Genitivekaitavāyaneḥ kaitavāyanyoḥ kaitavāyanīnām
Locativekaitavāyanau kaitavāyanyoḥ kaitavāyaniṣu

Compound kaitavāyani -

Adverb -kaitavāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria