Declension table of ?kaitavāyana

Deva

MasculineSingularDualPlural
Nominativekaitavāyanaḥ kaitavāyanau kaitavāyanāḥ
Vocativekaitavāyana kaitavāyanau kaitavāyanāḥ
Accusativekaitavāyanam kaitavāyanau kaitavāyanān
Instrumentalkaitavāyanena kaitavāyanābhyām kaitavāyanaiḥ kaitavāyanebhiḥ
Dativekaitavāyanāya kaitavāyanābhyām kaitavāyanebhyaḥ
Ablativekaitavāyanāt kaitavāyanābhyām kaitavāyanebhyaḥ
Genitivekaitavāyanasya kaitavāyanayoḥ kaitavāyanānām
Locativekaitavāyane kaitavāyanayoḥ kaitavāyaneṣu

Compound kaitavāyana -

Adverb -kaitavāyanam -kaitavāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria