Declension table of ?kaitāyana

Deva

MasculineSingularDualPlural
Nominativekaitāyanaḥ kaitāyanau kaitāyanāḥ
Vocativekaitāyana kaitāyanau kaitāyanāḥ
Accusativekaitāyanam kaitāyanau kaitāyanān
Instrumentalkaitāyanena kaitāyanābhyām kaitāyanaiḥ kaitāyanebhiḥ
Dativekaitāyanāya kaitāyanābhyām kaitāyanebhyaḥ
Ablativekaitāyanāt kaitāyanābhyām kaitāyanebhyaḥ
Genitivekaitāyanasya kaitāyanayoḥ kaitāyanānām
Locativekaitāyane kaitāyanayoḥ kaitāyaneṣu

Compound kaitāyana -

Adverb -kaitāyanam -kaitāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria