Declension table of ?kairātaka

Deva

MasculineSingularDualPlural
Nominativekairātakaḥ kairātakau kairātakāḥ
Vocativekairātaka kairātakau kairātakāḥ
Accusativekairātakam kairātakau kairātakān
Instrumentalkairātakena kairātakābhyām kairātakaiḥ kairātakebhiḥ
Dativekairātakāya kairātakābhyām kairātakebhyaḥ
Ablativekairātakāt kairātakābhyām kairātakebhyaḥ
Genitivekairātakasya kairātakayoḥ kairātakānām
Locativekairātake kairātakayoḥ kairātakeṣu

Compound kairātaka -

Adverb -kairātakam -kairātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria