Declension table of ?kairāṭaka

Deva

MasculineSingularDualPlural
Nominativekairāṭakaḥ kairāṭakau kairāṭakāḥ
Vocativekairāṭaka kairāṭakau kairāṭakāḥ
Accusativekairāṭakam kairāṭakau kairāṭakān
Instrumentalkairāṭakena kairāṭakābhyām kairāṭakaiḥ kairāṭakebhiḥ
Dativekairāṭakāya kairāṭakābhyām kairāṭakebhyaḥ
Ablativekairāṭakāt kairāṭakābhyām kairāṭakebhyaḥ
Genitivekairāṭakasya kairāṭakayoḥ kairāṭakānām
Locativekairāṭake kairāṭakayoḥ kairāṭakeṣu

Compound kairāṭaka -

Adverb -kairāṭakam -kairāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria