Declension table of ?kailātakā

Deva

FeminineSingularDualPlural
Nominativekailātakā kailātake kailātakāḥ
Vocativekailātake kailātake kailātakāḥ
Accusativekailātakām kailātake kailātakāḥ
Instrumentalkailātakayā kailātakābhyām kailātakābhiḥ
Dativekailātakāyai kailātakābhyām kailātakābhyaḥ
Ablativekailātakāyāḥ kailātakābhyām kailātakābhyaḥ
Genitivekailātakāyāḥ kailātakayoḥ kailātakānām
Locativekailātakāyām kailātakayoḥ kailātakāsu

Adverb -kailātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria