Declension table of ?kailāta

Deva

MasculineSingularDualPlural
Nominativekailātaḥ kailātau kailātāḥ
Vocativekailāta kailātau kailātāḥ
Accusativekailātam kailātau kailātān
Instrumentalkailātena kailātābhyām kailātaiḥ kailātebhiḥ
Dativekailātāya kailātābhyām kailātebhyaḥ
Ablativekailātāt kailātābhyām kailātebhyaḥ
Genitivekailātasya kailātayoḥ kailātānām
Locativekailāte kailātayoḥ kailāteṣu

Compound kailāta -

Adverb -kailātam -kailātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria