Declension table of ?kailāsaśikharavāsin

Deva

MasculineSingularDualPlural
Nominativekailāsaśikharavāsī kailāsaśikharavāsinau kailāsaśikharavāsinaḥ
Vocativekailāsaśikharavāsin kailāsaśikharavāsinau kailāsaśikharavāsinaḥ
Accusativekailāsaśikharavāsinam kailāsaśikharavāsinau kailāsaśikharavāsinaḥ
Instrumentalkailāsaśikharavāsinā kailāsaśikharavāsibhyām kailāsaśikharavāsibhiḥ
Dativekailāsaśikharavāsine kailāsaśikharavāsibhyām kailāsaśikharavāsibhyaḥ
Ablativekailāsaśikharavāsinaḥ kailāsaśikharavāsibhyām kailāsaśikharavāsibhyaḥ
Genitivekailāsaśikharavāsinaḥ kailāsaśikharavāsinoḥ kailāsaśikharavāsinām
Locativekailāsaśikharavāsini kailāsaśikharavāsinoḥ kailāsaśikharavāsiṣu

Compound kailāsaśikharavāsi -

Adverb -kailāsaśikharavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria