Declension table of ?kailāsapaṇḍita

Deva

MasculineSingularDualPlural
Nominativekailāsapaṇḍitaḥ kailāsapaṇḍitau kailāsapaṇḍitāḥ
Vocativekailāsapaṇḍita kailāsapaṇḍitau kailāsapaṇḍitāḥ
Accusativekailāsapaṇḍitam kailāsapaṇḍitau kailāsapaṇḍitān
Instrumentalkailāsapaṇḍitena kailāsapaṇḍitābhyām kailāsapaṇḍitaiḥ kailāsapaṇḍitebhiḥ
Dativekailāsapaṇḍitāya kailāsapaṇḍitābhyām kailāsapaṇḍitebhyaḥ
Ablativekailāsapaṇḍitāt kailāsapaṇḍitābhyām kailāsapaṇḍitebhyaḥ
Genitivekailāsapaṇḍitasya kailāsapaṇḍitayoḥ kailāsapaṇḍitānām
Locativekailāsapaṇḍite kailāsapaṇḍitayoḥ kailāsapaṇḍiteṣu

Compound kailāsapaṇḍita -

Adverb -kailāsapaṇḍitam -kailāsapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria