Declension table of ?kaiṭabhajit

Deva

MasculineSingularDualPlural
Nominativekaiṭabhajit kaiṭabhajitau kaiṭabhajitaḥ
Vocativekaiṭabhajit kaiṭabhajitau kaiṭabhajitaḥ
Accusativekaiṭabhajitam kaiṭabhajitau kaiṭabhajitaḥ
Instrumentalkaiṭabhajitā kaiṭabhajidbhyām kaiṭabhajidbhiḥ
Dativekaiṭabhajite kaiṭabhajidbhyām kaiṭabhajidbhyaḥ
Ablativekaiṭabhajitaḥ kaiṭabhajidbhyām kaiṭabhajidbhyaḥ
Genitivekaiṭabhajitaḥ kaiṭabhajitoḥ kaiṭabhajitām
Locativekaiṭabhajiti kaiṭabhajitoḥ kaiṭabhajitsu

Compound kaiṭabhajit -

Adverb -kaiṭabhajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria