Declension table of ?kaiṭabhadviṣ

Deva

MasculineSingularDualPlural
Nominativekaiṭabhadviṭ kaiṭabhadviṣau kaiṭabhadviṣaḥ
Vocativekaiṭabhadviṭ kaiṭabhadviṣau kaiṭabhadviṣaḥ
Accusativekaiṭabhadviṣam kaiṭabhadviṣau kaiṭabhadviṣaḥ
Instrumentalkaiṭabhadviṣā kaiṭabhadviḍbhyām kaiṭabhadviḍbhiḥ
Dativekaiṭabhadviṣe kaiṭabhadviḍbhyām kaiṭabhadviḍbhyaḥ
Ablativekaiṭabhadviṣaḥ kaiṭabhadviḍbhyām kaiṭabhadviḍbhyaḥ
Genitivekaiṭabhadviṣaḥ kaiṭabhadviṣoḥ kaiṭabhadviṣām
Locativekaiṭabhadviṣi kaiṭabhadviṣoḥ kaiṭabhadviṭsu

Compound kaiṭabhadviṭ -

Adverb -kaiṭabhadviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria