Declension table of ?kaiṭabhabhid

Deva

MasculineSingularDualPlural
Nominativekaiṭabhabhit kaiṭabhabhidau kaiṭabhabhidaḥ
Vocativekaiṭabhabhit kaiṭabhabhidau kaiṭabhabhidaḥ
Accusativekaiṭabhabhidam kaiṭabhabhidau kaiṭabhabhidaḥ
Instrumentalkaiṭabhabhidā kaiṭabhabhidbhyām kaiṭabhabhidbhiḥ
Dativekaiṭabhabhide kaiṭabhabhidbhyām kaiṭabhabhidbhyaḥ
Ablativekaiṭabhabhidaḥ kaiṭabhabhidbhyām kaiṭabhabhidbhyaḥ
Genitivekaiṭabhabhidaḥ kaiṭabhabhidoḥ kaiṭabhabhidām
Locativekaiṭabhabhidi kaiṭabhabhidoḥ kaiṭabhabhitsu

Compound kaiṭabhabhit -

Adverb -kaiṭabhabhit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria