Declension table of ?kaiṭabhāri

Deva

MasculineSingularDualPlural
Nominativekaiṭabhāriḥ kaiṭabhārī kaiṭabhārayaḥ
Vocativekaiṭabhāre kaiṭabhārī kaiṭabhārayaḥ
Accusativekaiṭabhārim kaiṭabhārī kaiṭabhārīn
Instrumentalkaiṭabhāriṇā kaiṭabhāribhyām kaiṭabhāribhiḥ
Dativekaiṭabhāraye kaiṭabhāribhyām kaiṭabhāribhyaḥ
Ablativekaiṭabhāreḥ kaiṭabhāribhyām kaiṭabhāribhyaḥ
Genitivekaiṭabhāreḥ kaiṭabhāryoḥ kaiṭabhārīṇām
Locativekaiṭabhārau kaiṭabhāryoḥ kaiṭabhāriṣu

Compound kaiṭabhāri -

Adverb -kaiṭabhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria