Declension table of ?kaiṭabhārdana

Deva

MasculineSingularDualPlural
Nominativekaiṭabhārdanaḥ kaiṭabhārdanau kaiṭabhārdanāḥ
Vocativekaiṭabhārdana kaiṭabhārdanau kaiṭabhārdanāḥ
Accusativekaiṭabhārdanam kaiṭabhārdanau kaiṭabhārdanān
Instrumentalkaiṭabhārdanena kaiṭabhārdanābhyām kaiṭabhārdanaiḥ kaiṭabhārdanebhiḥ
Dativekaiṭabhārdanāya kaiṭabhārdanābhyām kaiṭabhārdanebhyaḥ
Ablativekaiṭabhārdanāt kaiṭabhārdanābhyām kaiṭabhārdanebhyaḥ
Genitivekaiṭabhārdanasya kaiṭabhārdanayoḥ kaiṭabhārdanānām
Locativekaiṭabhārdane kaiṭabhārdanayoḥ kaiṭabhārdaneṣu

Compound kaiṭabhārdana -

Adverb -kaiṭabhārdanam -kaiṭabhārdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria