Declension table of ?kaiṭa

Deva

NeuterSingularDualPlural
Nominativekaiṭam kaiṭe kaiṭāni
Vocativekaiṭa kaiṭe kaiṭāni
Accusativekaiṭam kaiṭe kaiṭāni
Instrumentalkaiṭena kaiṭābhyām kaiṭaiḥ
Dativekaiṭāya kaiṭābhyām kaiṭebhyaḥ
Ablativekaiṭāt kaiṭābhyām kaiṭebhyaḥ
Genitivekaiṭasya kaiṭayoḥ kaiṭānām
Locativekaiṭe kaiṭayoḥ kaiṭeṣu

Compound kaiṭa -

Adverb -kaiṭam -kaiṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria